Original

चर्मण्वती मही चैव मेध्या मेधातिथिस्तथा ।ताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी ॥ २२ ॥

Segmented

चर्मण्वती मही च एव मेध्या मेधातिथिस् तथा ताम्रावती वेत्रवती नद्यस् तिस्रो ऽथ कौशिकी

Analysis

Word Lemma Parse
चर्मण्वती चर्मण्वती pos=n,g=f,c=1,n=s
मही मही pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
मेध्या मेध्या pos=n,g=f,c=1,n=s
मेधातिथिस् मेधातिथि pos=n,g=m,c=1,n=s
तथा तथा pos=i
ताम्रावती ताम्रावती pos=n,g=f,c=1,n=s
वेत्रवती वेत्रवती pos=n,g=f,c=1,n=s
नद्यस् नदी pos=n,g=f,c=1,n=p
तिस्रो त्रि pos=n,g=f,c=1,n=p
ऽथ अथ pos=i
कौशिकी कौशिकी pos=n,g=f,c=1,n=s