Original

एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून् ।विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै ॥ २० ॥

Segmented

एवम् तु अजनयत् धिष्ण्यान् वेद-उक्तान् विबुधान् बहून् विचरन् विविधान् देशान् भ्रममाणस् तु तत्र वै

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तु तु pos=i
अजनयत् जनय् pos=v,p=3,n=s,l=lan
धिष्ण्यान् धिष्ण्य pos=a,g=m,c=2,n=p
वेद वेद pos=n,comp=y
उक्तान् वच् pos=va,g=m,c=2,n=p,f=part
विबुधान् विबुध pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
भ्रममाणस् भ्रम् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तत्र तत्र pos=i
वै वै pos=i