Original

भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम् ।आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु ॥ २ ॥

Segmented

भूतानाम् च अपि सर्वेषाम् यम् प्राहुः पावकम् पतिम् आत्मा भुवन-भर्ता इति स अन्वयेषु द्विजातिषु

Analysis

Word Lemma Parse
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
अपि अपि pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
यम् यद् pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
पावकम् पावक pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भुवन भुवन pos=n,comp=y
भर्ता भर्तृ pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
अन्वयेषु अन्वय pos=n,g=m,c=7,n=p
द्विजातिषु द्विजाति pos=n,g=m,c=7,n=p