Original

अथर्वा त्वसृजल्लोकानात्मनालोक्य पावकम् ।मिषतां सर्वभूतानामुन्ममाथ महार्णवम् ॥ १८ ॥

Segmented

अथर्वा त्व् असृजत् लोकान् आत्मना आलोक्य पावकम् मिषताम् सर्व-भूतानाम् उन्ममाथ महा-अर्णवम्

Analysis

Word Lemma Parse
अथर्वा अथर्वन् pos=n,g=m,c=1,n=s
त्व् तु pos=i
असृजत् सृज् pos=v,p=3,n=s,l=lan
लोकान् लोक pos=n,g=m,c=2,n=p
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आलोक्य आलोकय् pos=vi
पावकम् पावक pos=n,g=m,c=2,n=s
मिषताम् मिष् pos=va,g=n,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
उन्ममाथ उन्मथ् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s