Original

तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम् ।अर्चयामासुरेवैनमथर्वाणं सुरर्षयः ॥ १७ ॥

Segmented

तस्मिन् नष्टे जगद् भीतम् अथर्वाणम् अथ आश्रितम् अर्चयामासुः एव एनम् अथर्वाणम् सुर-ऋषयः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
नष्टे नश् pos=va,g=m,c=7,n=s,f=part
जगद् जगन्त् pos=n,g=n,c=1,n=s
भीतम् भी pos=va,g=n,c=1,n=s,f=part
अथर्वाणम् अथर्वन् pos=n,g=m,c=2,n=s
अथ अथ pos=i
आश्रितम् आश्रि pos=va,g=n,c=1,n=s,f=part
अर्चयामासुः अर्चय् pos=v,p=3,n=p,l=lit
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अथर्वाणम् अथर्वन् pos=n,g=m,c=2,n=s
सुर सुर pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p