Original

भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखी ।दृष्ट्वा ऋषीन्भयाच्चापि प्रविवेश महार्णवम् ॥ १६ ॥

Segmented

भृशम् जज्वाल तेजस्वी तपसा आप्यायितः शिखी दृष्ट्वा ऋषीन् भयात् च अपि प्रविवेश महा-अर्णवम्

Analysis

Word Lemma Parse
भृशम् भृशम् pos=i
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
आप्यायितः आप्यायय् pos=va,g=m,c=1,n=s,f=part
शिखी शिखिन् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
भयात् भय pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s