Original

एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः ।भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा ॥ १५ ॥

Segmented

एवम् त्यक्त्वा शरीरम् तु परमे तपसि स्थितः भृगु-अङ्गिरस् आदिभिः भूयस् तपसा उत्थापितः तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
त्यक्त्वा त्यज् pos=vi
शरीरम् शरीर pos=n,g=n,c=2,n=s
तु तु pos=i
परमे परम pos=a,g=n,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
भृगु भृगु pos=n,comp=y
अङ्गिरस् अङ्गिरस् pos=n,g=,c=1,n=s
आदिभिः आदि pos=n,g=m,c=3,n=p
भूयस् भूयस् pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
उत्थापितः उत्थापय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i