Original

यकृत्कृष्णायसं तस्य त्रिभिरेव बभुः प्रजाः ।नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम् ।शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप ॥ १४ ॥

Segmented

कृष्णायसम् तस्य त्रिभिः एव बभुः प्रजाः शरीराद् विविधाः च अन्ये धातवो अस्य अभवत् नृप

Analysis

Word Lemma Parse
कृष्णायसम् कृष्णायस pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
एव एव pos=i
बभुः भा pos=v,p=3,n=p,l=lit
प्रजाः प्रजा pos=n,g=f,c=1,n=p
शरीराद् शरीर pos=n,g=n,c=5,n=s
विविधाः विविध pos=a,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
धातवो धातु pos=n,g=m,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
नृप नृप pos=n,g=m,c=8,n=s