Original

आस्यात्सुगन्धि तेजश्च अस्थिभ्यो देवदारु च ।श्लेष्मणः स्फटिकं तस्य पित्तान्मरकतं तथा ॥ १३ ॥

Segmented

आस्यात् सुगन्धि तेजः च अस्थिभ्यो देवदारु च श्लेष्मणः स्फटिकम् तस्य पित्तान् मरकतम् तथा

Analysis

Word Lemma Parse
आस्यात् आस्य pos=n,g=n,c=5,n=s
सुगन्धि सुगन्धि pos=a,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
अस्थिभ्यो अस्थि pos=n,g=n,c=5,n=p
देवदारु देवदारु pos=n,g=n,c=1,n=s
pos=i
श्लेष्मणः श्लेष्मन् pos=n,g=m,c=5,n=s
स्फटिकम् स्फटिक pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पित्तान् पित्त pos=n,g=n,c=5,n=s
मरकतम् मरकत pos=n,g=n,c=1,n=s
तथा तथा pos=i