Original

स तच्छरीरं संत्यज्य प्रविवेश धरां तदा ।भूमिं स्पृष्ट्वासृजद्धातून्पृथक्पृथगतीव हि ॥ १२ ॥

Segmented

स तत् शरीरम् संत्यज्य प्रविवेश धराम् तदा भूमिम् स्पृश्य असृजत् धातून् पृथक् पृथग् अतीव हि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
संत्यज्य संत्यज् pos=vi
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
धराम् धरा pos=n,g=f,c=2,n=s
तदा तदा pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
स्पृश्य स्पृश् pos=vi
असृजत् सृज् pos=v,p=3,n=s,l=lan
धातून् धातु pos=n,g=m,c=2,n=p
पृथक् पृथक् pos=i
पृथग् पृथक् pos=i
अतीव अतीव pos=i
हि हि pos=i