Original

अनुनीयमानोऽपि भृशं देववाक्याद्धि तेन सः ।नैच्छद्वोढुं हविः सर्वं शरीरं च समत्यजत् ॥ ११ ॥

Segmented

अनुनीयमानो ऽपि भृशम् देव-वाक्यात् हि तेन सः न ऐच्छत् वोढुम् हविः सर्वम् शरीरम् च समत्यजत्

Analysis

Word Lemma Parse
अनुनीयमानो अनुनी pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
भृशम् भृशम् pos=i
देव देव pos=n,comp=y
वाक्यात् वाक्य pos=n,g=n,c=5,n=s
हि हि pos=i
तेन तद् pos=n,g=n,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s
pos=i
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
वोढुम् वह् pos=vi
हविः हविस् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
pos=i
समत्यजत् संत्यज् pos=v,p=3,n=s,l=lan