Original

भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम् ।अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः ॥ १० ॥

Segmented

भक्ष्या वै विविधैः भावैः भविष्यथ शरीरिणाम् अथर्वाणम् तथा च अपि हव्यवाहो ऽब्रवीद् वचः

Analysis

Word Lemma Parse
भक्ष्या भक्ष् pos=va,g=m,c=1,n=p,f=krtya
वै वै pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
भावैः भाव pos=n,g=m,c=3,n=p
भविष्यथ भू pos=v,p=2,n=p,l=lrt
शरीरिणाम् शरीरिन् pos=n,g=m,c=6,n=p
अथर्वाणम् अथर्वन् pos=n,g=m,c=2,n=s
तथा तथा pos=i
pos=i
अपि अपि pos=i
हव्यवाहो हव्यवाह pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s