Original

नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति ।सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः ।त्रिसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणी ॥ ९ ॥

Segmented

न अहत्वा तम् निवर्तिष्ये पुरीम् द्वारवतीम् प्रति सशाल्वम् सौभ-नगरम् हत्वा द्रष्टास्मि वः पुनः त्रिसामा हन्यताम् एषा दुन्दुभिः शत्रु-भीषणा

Analysis

Word Lemma Parse
pos=i
अहत्वा अहत्वा pos=i
तम् तद् pos=n,g=m,c=2,n=s
निवर्तिष्ये निवृत् pos=v,p=1,n=s,l=lrt
पुरीम् पुरी pos=n,g=f,c=2,n=s
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
सशाल्वम् सशाल्व pos=a,g=n,c=2,n=s
सौभ सौभ pos=n,comp=y
नगरम् नगर pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
द्रष्टास्मि दृश् pos=v,p=1,n=s,l=lrt
वः त्वद् pos=n,g=,c=2,n=p
पुनः पुनर् pos=i
त्रिसामा त्रिसामा pos=n,g=f,c=1,n=p
हन्यताम् हन् pos=v,p=3,n=s,l=lot
एषा एतद् pos=n,g=f,c=1,n=s
दुन्दुभिः दुन्दुभि pos=n,g=f,c=1,n=s
शत्रु शत्रु pos=n,comp=y
भीषणा भीषण pos=a,g=f,c=1,n=s