Original

अप्रमादः सदा कार्यो नगरे यादवर्षभाः ।शाल्वराजविनाशाय प्रयातं मां निबोधत ॥ ८ ॥

Segmented

अप्रमादः सदा कार्यो नगरे यादव-ऋषभाः साल्व-राज-विनाशाय प्रयातम् माम् निबोधत

Analysis

Word Lemma Parse
अप्रमादः अप्रमाद pos=n,g=m,c=1,n=s
सदा सदा pos=i
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
नगरे नगर pos=n,g=n,c=7,n=s
यादव यादव pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p
साल्व शाल्व pos=n,comp=y
राज राजन् pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
प्रयातम् प्रया pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
निबोधत निबुध् pos=v,p=2,n=p,l=lot