Original

ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् ।राजानमाहुकं चैव तथैवानकदुन्दुभिम् ।सर्ववृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा ॥ ७ ॥

Segmented

ततो ऽहम् भरत-श्रेष्ठ समाश्वास्य पुरे जनम् राजानम् आहुकम् च एव तथा एव आनकदुन्दुभि सर्व-वृष्णि-प्रवीरान् च हर्षयन्न् अब्रुवम् तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
समाश्वास्य समाश्वासय् pos=vi
पुरे पुर pos=n,g=n,c=7,n=s
जनम् जन pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
आहुकम् आहुक pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
आनकदुन्दुभि आनकदुन्दुभि pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p
pos=i
हर्षयन्न् हर्षय् pos=va,g=m,c=1,n=s,f=part
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
तदा तदा pos=i