Original

ततोऽहं कौरवश्रेष्ठ श्रुत्वा सर्वमशेषतः ।विनाशे शाल्वराजस्य तदैवाकरवं मतिम् ॥ ६ ॥

Segmented

ततो ऽहम् कौरव-श्रेष्ठ श्रुत्वा सर्वम् अशेषतः विनाशे साल्व-राजस्य तदा एव अकरवम् मतिम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
कौरव कौरव pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
अशेषतः अशेषतस् pos=i
विनाशे विनाश pos=n,g=m,c=7,n=s
साल्व शाल्व pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
तदा तदा pos=i
एव एव pos=i
अकरवम् कृ pos=v,p=1,n=s,l=lan
मतिम् मति pos=n,g=f,c=2,n=s