Original

एवमुक्तस्तु स मया विस्तरेणेदमब्रवीत् ।रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम ॥ ५ ॥

Segmented

एवम् उक्तस् तु स मया विस्तरेण इदम् अब्रवीत् रोधम् मोक्षम् च शाल्वेन हार्दिक्यो राज-सत्तम

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
रोधम् रोध pos=n,g=m,c=2,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
pos=i
शाल्वेन शाल्व pos=n,g=m,c=3,n=s
हार्दिक्यो हार्दिक्य pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s