Original

अस्वस्थनरनारीकमिदं वृष्णिपुरं भृशम् ।किमिदं नरशार्दूल श्रोतुमिच्छामहे वयम् ॥ ४ ॥

Segmented

अस्वस्थ-नर-नारीकम् इदम् वृष्णि-पुरम् भृशम् किम् इदम् नर-शार्दूल श्रोतुम् इच्छामहे वयम्

Analysis

Word Lemma Parse
अस्वस्थ अस्वस्थ pos=a,comp=y
नर नर pos=n,comp=y
नारीकम् नारीका pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
पुरम् पुर pos=n,g=n,c=1,n=s
भृशम् भृशम् pos=i
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामहे इष् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p