Original

तथा तदभवद्युद्धं तुमुलं लोमहर्षणम् ।लब्धालोकश्च राजेन्द्र पुनः शत्रुमयोधयम् ॥ ३८ ॥

Segmented

तथा तद् अभवद् युद्धम् तुमुलम् लोम-हर्षणम् लब्ध-आलोकः च राज-इन्द्र पुनः शत्रुम् अयोधयम्

Analysis

Word Lemma Parse
तथा तथा pos=i
तद् तद् pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
लब्ध लभ् pos=va,comp=y,f=part
आलोकः आलोक pos=n,g=m,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
अयोधयम् योधय् pos=v,p=1,n=s,l=lan