Original

ततो नाज्ञायत तदा दिवारात्रं तथा दिशः ।ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् ।ततस्तदस्त्रमस्त्रेण विधूतं शरतूलवत् ॥ ३७ ॥

Segmented

ततो न अज्ञायत तदा दिवारात्रम् तथा दिशः ततो ऽहम् मोहम् आपन्नः प्रज्ञा-अस्त्रम् समयोजयम् ततस् तद् अस्त्रम् अस्त्रेण विधूतम् शर-तूल-वत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
pos=i
अज्ञायत ज्ञा pos=v,p=3,n=s,l=lan
तदा तदा pos=i
दिवारात्रम् दिवारात्रम् pos=i
तथा तथा pos=i
दिशः दिश् pos=n,g=f,c=1,n=p
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
प्रज्ञा प्रज्ञा pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
समयोजयम् संयोजय् pos=v,p=1,n=s,l=lan
ततस् ततस् pos=i
तद् तद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
अस्त्रेण अस्त्र pos=n,g=m,c=3,n=s
विधूतम् विधू pos=va,g=n,c=1,n=s,f=part
शर शर pos=n,comp=y
तूल तूल pos=n,comp=y
वत् वत् pos=i