Original

ततो व्योम महाराज शतसूर्यमिवाभवत् ।शतचन्द्रं च कौन्तेय सहस्रायुततारकम् ॥ ३६ ॥

Segmented

ततो व्योम महा-राज शत-सूर्यम् इव अभवत् शत-चन्द्रम् च कौन्तेय सहस्र-अयुत-तारकम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
व्योम व्योमन् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शत शत pos=n,comp=y
सूर्यम् सूर्य pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
शत शत pos=n,comp=y
चन्द्रम् चन्द्र pos=n,g=n,c=1,n=s
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सहस्र सहस्र pos=n,comp=y
अयुत अयुत pos=n,comp=y
तारकम् तारक pos=n,g=n,c=1,n=s