Original

एवं मायां विकुर्वाणो योधयामास मां रिपुः ।विज्ञाय तदहं सर्वं माययैव व्यनाशयम् ।यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः ॥ ३५ ॥

Segmented

एवम् मायाम् विकुर्वाणो योधयामास माम् रिपुः विज्ञाय तद् अहम् सर्वम् मायया एव व्यनाशयम् यथाकालम् तु युद्धेन व्यधमम् सर्वतः शरैः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
मायाम् माया pos=n,g=f,c=2,n=s
विकुर्वाणो विकृ pos=va,g=m,c=1,n=s,f=part
योधयामास योधय् pos=v,p=3,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
रिपुः रिपु pos=n,g=m,c=1,n=s
विज्ञाय विज्ञा pos=vi
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
मायया माया pos=n,g=f,c=3,n=s
एव एव pos=i
व्यनाशयम् विनाशय् pos=v,p=1,n=s,l=lan
यथाकालम् यथाकाल pos=n,g=m,c=2,n=s
तु तु pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
व्यधमम् विधम् pos=v,p=1,n=s,l=lan
सर्वतः सर्वतस् pos=i
शरैः शर pos=n,g=m,c=3,n=p