Original

ततोऽभवत्तम इव प्रभातमिव चाभवत् ।दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत ॥ ३४ ॥

Segmented

ततो ऽभवत् तम इव प्रभातम् इव च अभवत् दुर्दिनम् सुदिनम् च एव शीतम् उष्णम् च भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan
तम तमस् pos=n,g=n,c=1,n=s
इव इव pos=i
प्रभातम् प्रभात pos=n,g=n,c=1,n=s
इव इव pos=i
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
दुर्दिनम् दुर्दिन pos=n,g=n,c=1,n=s
सुदिनम् सुदिन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
शीतम् शीत pos=a,g=n,c=1,n=s
उष्णम् उष्ण pos=a,g=n,c=1,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s