Original

तानहं माययैवाशु प्रतिगृह्य व्यनाशयम् ।तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् ॥ ३३ ॥

Segmented

तान् अहम् मायया एव आशु प्रतिगृह्य व्यनाशयम् तस्याम् हतायाम् मायायाम् गिरि-शृङ्गैः अयोधयत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
मायया माया pos=n,g=f,c=3,n=s
एव एव pos=i
आशु आशु pos=a,g=n,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
व्यनाशयम् विनाशय् pos=v,p=1,n=s,l=lan
तस्याम् तद् pos=n,g=f,c=7,n=s
हतायाम् हन् pos=va,g=f,c=7,n=s,f=part
मायायाम् माया pos=n,g=f,c=7,n=s
गिरि गिरि pos=n,comp=y
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
अयोधयत् योधय् pos=v,p=3,n=s,l=lan