Original

ततो हुडहुडाः प्रासाः शक्तिशूलपरश्वधाः ।पट्टिशाश्च भुशुण्ड्यश्च प्रापतन्ननिशं मयि ॥ ३२ ॥

Segmented

ततो हुडहुडाः प्रासाः शक्ति-शूल-परश्वधाः पट्टिशाः च भुशुण्ड्यः च प्रापतन् अनिशम् मयि

Analysis

Word Lemma Parse
ततो ततस् pos=i
हुडहुडाः हुडहुड pos=n,g=m,c=1,n=p
प्रासाः प्रास pos=n,g=m,c=1,n=p
शक्ति शक्ति pos=n,comp=y
शूल शूल pos=n,comp=y
परश्वधाः परश्वध pos=n,g=m,c=1,n=p
पट्टिशाः पट्टिश pos=n,g=m,c=1,n=p
pos=i
भुशुण्ड्यः भुशुण्डि pos=n,g=f,c=1,n=p
pos=i
प्रापतन् प्रपत् pos=v,p=3,n=p,l=lan
अनिशम् अनिशम् pos=i
मयि मद् pos=n,g=,c=7,n=s