Original

तान्दृष्ट्वा पतितांस्तत्र शाल्वः सौभपतिस्तदा ।मायायुद्धेन महता योधयामास मां युधि ॥ ३१ ॥

Segmented

तान् दृष्ट्वा पतितांस् तत्र शाल्वः सौभ-पतिः तदा माया-युद्धेन महता योधयामास माम् युधि

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पतितांस् पत् pos=va,g=m,c=2,n=p,f=part
तत्र तत्र pos=i
शाल्वः शाल्व pos=n,g=m,c=1,n=s
सौभ सौभ pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
तदा तदा pos=i
माया माया pos=n,comp=y
युद्धेन युद्ध pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s