Original

ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् ।जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम् ॥ ३० ॥

Segmented

ततो गोक्षीर-कुन्द-इन्दु-मृणाल-रजत-प्रभम् जल-जम् पाञ्चजन्यम् वै प्राणेन अहम् अपूरयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गोक्षीर गोक्षीर pos=n,comp=y
कुन्द कुन्द pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
मृणाल मृणाल pos=n,comp=y
रजत रजत pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
जल जल pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
पाञ्चजन्यम् पाञ्चजन्य pos=n,g=m,c=2,n=s
वै वै pos=i
प्राणेन प्राण pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अपूरयम् पूरय् pos=v,p=1,n=s,l=lan