Original

अनभिज्ञेयरूपाणि द्वारकोपवनानि च ।दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् ॥ ३ ॥

Segmented

अनभिज्ञेय-रूपाणि द्वारका-उपवनानि च दृष्ट्वा शङ्का-उपपन्नः ऽहम् अपृच्छम् हृदिक-आत्मजम्

Analysis

Word Lemma Parse
अनभिज्ञेय अनभिज्ञेय pos=a,comp=y
रूपाणि रूप pos=n,g=n,c=2,n=p
द्वारका द्वारका pos=n,comp=y
उपवनानि उपवन pos=n,g=n,c=2,n=p
pos=i
दृष्ट्वा दृश् pos=vi
शङ्का शङ्का pos=n,comp=y
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
अपृच्छम् प्रच्छ् pos=v,p=1,n=s,l=lan
हृदिक हृदिक pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s