Original

ततो हलहलाशब्दः सौभमध्ये व्यवर्धत ।वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे ॥ २८ ॥

Segmented

ततो हलहला शब्दः सौभ-मध्ये व्यवर्धत वध्यताम् विशिखैस् तीक्ष्णैः पतताम् च महा-अर्णवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
हलहला हलहला pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
सौभ सौभ pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
वध्यताम् वध् pos=v,p=3,n=s,l=lot
विशिखैस् विशिख pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
pos=i
महा महत् pos=a,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s