Original

मत्कार्मुकविनिर्मुक्ता दानवानां महारणे ।अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव ॥ २७ ॥

Segmented

मद्-कार्मुक-विनिर्मुक्ताः दानवानाम् महा-रणे अङ्गेषु रुधिर-अक्ताः ते विविशुः शलभा इव

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
कार्मुक कार्मुक pos=n,comp=y
विनिर्मुक्ताः विनिर्मुच् pos=va,g=m,c=1,n=p,f=part
दानवानाम् दानव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
रुधिर रुधिर pos=n,comp=y
अक्ताः अञ्ज् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
शलभा शलभ pos=n,g=m,c=1,n=p
इव इव pos=i