Original

ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः ।हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः ॥ २६ ॥

Segmented

ततस् ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः हर्षयामासुः उच्चैः माम् सिंह-नाद-तल-स्वनैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रेक्षकाः प्रेक्षक pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
रङ्गवाट रङ्गवाट pos=n,g=m,c=7,n=s
इव इव pos=i
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
हर्षयामासुः हर्षय् pos=v,p=3,n=p,l=lit
उच्चैः उच्चैस् pos=i
माम् मद् pos=n,g=,c=2,n=s
सिंह सिंह pos=n,comp=y
नाद नाद pos=n,comp=y
तल तल pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p