Original

न तत्र विषयस्त्वासीन्मम सैन्यस्य भारत ।खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत् ॥ २५ ॥

Segmented

न तत्र विषयस् तु आसीत् मम सैन्यस्य भारत खे विषक्तम् हि तत् सौभम् क्रोश-मात्रे इव अभवत्

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
विषयस् विषय pos=n,g=m,c=1,n=s
तु तु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
मम मद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
भारत भारत pos=a,g=m,c=8,n=s
खे pos=n,g=n,c=7,n=s
विषक्तम् विषञ्ज् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
सौभम् सौभ pos=n,g=m,c=2,n=s
क्रोश क्रोश pos=n,comp=y
मात्रे मात्र pos=n,g=n,c=7,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan