Original

ततोऽहमपि कौरव्य शराणामयुतान्बहून् ।अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम् ॥ २४ ॥

Segmented

ततो ऽहम् अपि कौरव्य शराणाम् अयुतान् बहून् अभिमन्त्रितानाम् धनुषा दिव्येन विधिना अक्षिपम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
अयुतान् अयुत pos=a,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
अभिमन्त्रितानाम् अभिमन्त्रय् pos=va,g=m,c=6,n=p,f=part
धनुषा धनुस् pos=n,g=n,c=3,n=s
दिव्येन दिव्य pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
अक्षिपम् क्षिप् pos=v,p=1,n=s,l=lan