Original

न हया न रथो वीर न यन्ता मम दारुकः ।अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ॥ २३ ॥

Segmented

न हया न रथो वीर न यन्ता मम दारुकः अदृश्यन्त शरैः छन्नास् तथा अहम् सैनिकाः च मे

Analysis

Word Lemma Parse
pos=i
हया हय pos=n,g=m,c=1,n=p
pos=i
रथो रथ pos=n,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
pos=i
यन्ता यन्तृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
दारुकः दारुक pos=n,g=m,c=1,n=s
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
शरैः शर pos=n,g=m,c=3,n=p
छन्नास् छद् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s