Original

ते हयान्मे रथं चैव तदा दारुकमेव च ।छादयामासुरसुरा बाणैर्मर्मविभेदिभिः ॥ २२ ॥

Segmented

ते हयान् मे रथम् च एव तदा दारुकम् एव च छादयामासुः असुरा बाणैः मर्म-विभेदिन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हयान् हय pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तदा तदा pos=i
दारुकम् दारुक pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
छादयामासुः छादय् pos=v,p=3,n=p,l=lit
असुरा असुर pos=n,g=m,c=1,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
मर्म मर्मन् pos=n,comp=y
विभेदिन् विभेदिन् pos=a,g=m,c=3,n=p