Original

ततः शतसहस्राणि शराणां नतपर्वणाम् ।चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः ॥ २१ ॥

Segmented

ततः शत-सहस्राणि शराणाम् नत-पर्वन् चिक्षिपुः समरे वीरा मयि साल्व-पद-अनुगाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
चिक्षिपुः क्षिप् pos=v,p=3,n=p,l=lit
समरे समर pos=n,g=n,c=7,n=s
वीरा वीर pos=n,g=m,c=1,n=p
मयि मद् pos=n,g=,c=7,n=s
साल्व शाल्व pos=n,comp=y
पद पद pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p