Original

सैनिकान्मम सूतं च हयांश्च समवाकिरत् ।अचिन्तयन्तस्तु शरान्वयं युध्याम भारत ॥ २० ॥

Segmented

सैनिकान् मम सूतम् च हयांः च समवाकिरत् अचिन्तयन्तस् तु शरान् वयम् युध्याम भारत

Analysis

Word Lemma Parse
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
मम मद् pos=n,g=,c=6,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
हयांः हय pos=n,g=m,c=2,n=p
pos=i
समवाकिरत् समवकृ pos=v,p=3,n=s,l=lan
अचिन्तयन्तस् अचिन्तयत् pos=a,g=m,c=1,n=p
तु तु pos=i
शरान् शर pos=n,g=m,c=2,n=p
वयम् मद् pos=n,g=,c=1,n=p
युध्याम युध् pos=v,p=1,n=p,l=lan
भारत भारत pos=a,g=m,c=8,n=s