Original

अपश्यं द्वारकां चाहं महाराज हतत्विषम् ।निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् ॥ २ ॥

Segmented

अपश्यम् द्वारकाम् च अहम् महा-राज हत-त्विः निःस्वाध्यायवषट्काराम् निर्भूषण-वर-स्त्रियम्

Analysis

Word Lemma Parse
अपश्यम् पश् pos=v,p=1,n=s,l=lan
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
हत हन् pos=va,comp=y,f=part
त्विः त्विष् pos=n,g=f,c=2,n=s
निःस्वाध्यायवषट्काराम् निःस्वाध्यायवषट्कार pos=a,g=f,c=2,n=s
निर्भूषण निर्भूषण pos=a,comp=y
वर वर pos=a,comp=y
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s