Original

स चापि पापप्रकृतिर्दैतेयापसदो नृप ।मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः ॥ १९ ॥

Segmented

स च अपि पाप-प्रकृतिः दैतेय-अपसदः नृप मयि अवर्षत दुर्धर्षः शर-धाराः सहस्रशः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पाप पाप pos=n,comp=y
प्रकृतिः प्रकृति pos=n,g=m,c=1,n=s
दैतेय दैतेय pos=n,comp=y
अपसदः अपसद pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
मयि मद् pos=n,g=,c=7,n=s
अवर्षत वृष् pos=v,p=3,n=s,l=lan
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
शर शर pos=n,comp=y
धाराः धारा pos=n,g=f,c=2,n=p
सहस्रशः सहस्रशस् pos=i