Original

तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः ।पुरं नासाद्यत शरैस्ततो मां रोष आविशत् ॥ १८ ॥

Segmented

तस्य शार्ङ्ग-विनिर्मुक्तैः बहुभिः मर्म-भेदिन् पुरम् न आसाद्यत शरैस् ततो माम् रोष आविशत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शार्ङ्ग शार्ङ्ग pos=n,comp=y
विनिर्मुक्तैः विनिर्मुच् pos=va,g=m,c=3,n=p,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p
पुरम् पुर pos=n,g=n,c=1,n=s
pos=i
आसाद्यत आसादय् pos=v,p=3,n=s,l=lan
शरैस् शर pos=n,g=m,c=3,n=p
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
रोष रोष pos=n,g=m,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan