Original

स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर ।आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः ॥ १७ ॥

Segmented

स समालोक्य दूरात् माम् स्मयन्न् इव युधिष्ठिर आह्वयामास दुष्ट-आत्मा युद्धाय एव मुहुः मुहुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समालोक्य समालोकय् pos=vi
दूरात् दूर pos=a,g=n,c=5,n=s
माम् मद् pos=n,g=,c=2,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
आह्वयामास आह्वा pos=v,p=3,n=s,l=lit
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
एव एव pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i