Original

ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः ।समुद्रनाभ्यां शाल्वोऽभूत्सौभमास्थाय शत्रुहन् ॥ १६ ॥

Segmented

ततः सागरम् आसाद्य कुक्षौ तस्य महा-ऊर्मिनः समुद्र-नाभ्याम् शाल्वो ऽभूत् सौभम् आस्थाय शत्रु-हन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सागरम् सागर pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
ऊर्मिनः ऊर्मिन् pos=a,g=m,c=6,n=s
समुद्र समुद्र pos=n,comp=y
नाभ्याम् नाभि pos=n,g=f,c=7,n=s
शाल्वो शाल्व pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
सौभम् सौभ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
शत्रु शत्रु pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s