Original

तत्राश्रौषं नरव्याघ्र शाल्वं नगरमन्तिकात् ।प्रयातं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम् ॥ १५ ॥

Segmented

तत्र अश्रौषम् नर-व्याघ्र शाल्वम् नगरम् अन्तिकात् प्रयातम् सौभम् आस्थाय तम् अहम् पृष्ठतो ऽन्वयाम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
शाल्वम् शाल्व pos=a,g=n,c=2,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
प्रयातम् प्रया pos=va,g=m,c=2,n=s,f=part
सौभम् सौभ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽन्वयाम् अनुया pos=v,p=1,n=s,l=lun