Original

समतीत्य बहून्देशान्गिरींश्च बहुपादपान् ।सरांसि सरितश्चैव मार्त्तिकावतमासदम् ॥ १४ ॥

Segmented

समतीत्य बहून् देशान् गिरींः च बहु-पादपान् सरांसि सरितः च एव मार्त्तिकावतम् आसदम्

Analysis

Word Lemma Parse
समतीत्य समती pos=vi
बहून् बहु pos=a,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
गिरींः गिरि pos=n,g=m,c=2,n=p
pos=i
बहु बहु pos=a,comp=y
पादपान् पादप pos=n,g=m,c=2,n=p
सरांसि सरस् pos=n,g=n,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
मार्त्तिकावतम् मार्त्तिकावत pos=n,g=m,c=2,n=s
आसदम् आसद् pos=v,p=1,n=s,l=lun