Original

सैन्यसुग्रीवयुक्तेन रथेनानादयन्दिशः ।प्रध्माप्य शङ्खप्रवरं पाञ्चजन्यमहं नृप ॥ १२ ॥

Segmented

सैन्य-सुग्रीव-युक्तेन रथेन अनादयन् दिशः प्रध्माप्य शङ्ख-प्रवरम् पाञ्चजन्यम् अहम् नृप

Analysis

Word Lemma Parse
सैन्य सैन्य pos=n,comp=y
सुग्रीव सुग्रीव pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
अनादयन् नादय् pos=v,p=3,n=p,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p
प्रध्माप्य प्रध्मापय् pos=vi
शङ्ख शङ्ख pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
पाञ्चजन्यम् पाञ्चजन्य pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s