Original

तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः ।वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसाहुकम् ॥ ११ ॥

Segmented

तैः प्रहृः-आत्मभिः वीरैः आशीर्भिः अभिनन्दितः वाचयित्वा द्विज-श्रेष्ठान् प्रणम्य शिरसा आहुकम्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
प्रहृः प्रहृष् pos=va,comp=y,f=part
आत्मभिः आत्मन् pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
आशीर्भिः आशिस् pos=n,g=,c=3,n=p
अभिनन्दितः अभिनन्द् pos=va,g=m,c=1,n=s,f=part
वाचयित्वा वाचय् pos=vi
द्विज द्विज pos=n,comp=y
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
आहुकम् आहुक pos=n,g=m,c=2,n=s