Original

ते मयाश्वासिता वीरा यथावद्भरतर्षभ ।सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान् ॥ १० ॥

Segmented

ते मया आश्वासिताः वीरा यथावद् भरत-ऋषभ सर्वे माम् अब्रुवन् हृष्टाः प्रयाहि जहि शात्रवान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
आश्वासिताः आश्वासय् pos=va,g=m,c=1,n=p,f=part
वीरा वीर pos=n,g=m,c=1,n=p
यथावद् यथावत् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
प्रयाहि प्रया pos=v,p=2,n=s,l=lot
जहि हा pos=v,p=2,n=s,l=lot
शात्रवान् शात्रव pos=n,g=m,c=2,n=p