Original

वासुदेव उवाच ।आनर्तनगरं मुक्तं ततोऽहमगमं तदा ।महाक्रतौ राजसूये निवृत्ते नृपते तव ॥ १ ॥

Segmented

वासुदेव उवाच आनर्त-नगरम् मुक्तम् ततो ऽहम् अगमम् तदा महा-क्रतौ राजसूये निवृत्ते नृपते तव

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आनर्त आनर्त pos=n,comp=y
नगरम् नगर pos=n,g=n,c=2,n=s
मुक्तम् मुच् pos=va,g=n,c=2,n=s,f=part
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अगमम् गम् pos=v,p=1,n=s,l=lun
तदा तदा pos=i
महा महत् pos=a,comp=y
क्रतौ क्रतु pos=n,g=m,c=7,n=s
राजसूये राजसूय pos=n,g=m,c=7,n=s
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
नृपते नृपति pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s