Original

भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः ।प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः ॥ ९ ॥

Segmented

भरद्वाजस्य भार्या तु वीरा वीरः च पिण्डदः प्राहुः आज्येन तस्य इज्याम् सोमस्य इव द्विजाः शनैः

Analysis

Word Lemma Parse
भरद्वाजस्य भरद्वाज pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
तु तु pos=i
वीरा वीरा pos=n,g=f,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
pos=i
पिण्डदः पिण्डद pos=n,g=m,c=1,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
आज्येन आज्य pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इज्याम् इज्या pos=n,g=f,c=2,n=s
सोमस्य सोम pos=n,g=m,c=6,n=s
इव इव pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p
शनैः शनैस् pos=i