Original

भरतो भरतस्याग्नेः पावकस्तु प्रजापतेः ।महानत्यर्थमहितस्तथा भरतसत्तम ॥ ८ ॥

Segmented

भरतो भरतस्य अग्नेः पावकस् तु प्रजापतेः महान् अत्यर्थम् अहितस् तथा भरत-सत्तम

Analysis

Word Lemma Parse
भरतो भरत pos=n,g=m,c=1,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
पावकस् पावक pos=n,g=m,c=1,n=s
तु तु pos=i
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
महान् महत् pos=a,g=m,c=1,n=s
अत्यर्थम् अत्यर्थम् pos=i
अहितस् अहित pos=a,g=m,c=1,n=s
तथा तथा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s